वांछित मन्त्र चुनें

विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् । य॒ज्ञानां॑ के॒तुमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

vipraṁ hotāram adruhaṁ dhūmaketuṁ vibhāvasum | yajñānāṁ ketum īmahe ||

पद पाठ

विप्र॑म् । होता॑रम् । अ॒द्रुह॑म् । धू॒मऽके॑तुम् । वि॒भाऽव॑सुम् । य॒ज्ञाना॑म् । के॒तुम् । ई॒म॒हे॒ ॥ ८.४४.१०

ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:10 | अष्टक:6» अध्याय:3» वर्ग:37» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - मैं उस अग्निवाच्य ईश्वर की स्तुति करता हूँ, जो (प्रत्नम्) पुराण और शाश्वत है (होतारम्) दाता (ईड्यम्) स्तुत्य (जुष्टम्) सेवित (कविक्रतुम्) महाकवीश्वर और (अध्वराणाम्) सकल शुभकर्मों का (अभिश्रियम्) सब तरह से शोभाप्रद है ॥७॥
भावार्थभाषाः - वही ईश पूज्य है, यह शिक्षा इससे देते हैं ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अहमग्निमीळे इति पूर्ववाक्येन सम्बन्धः। कीदृशम्। प्रत्नम्=पुराणं शाश्वतम्। होतारं=दातारम्। ईड्यं=स्तुत्यम्। जुष्टं=सर्वसेवितम्। कविक्रतुम्=कविकर्माणम्। पुनः। अध्वराणाम्=सर्वेषां शुभकर्मणामभिश्रियम्=अभितः शोभाप्रदम् ॥७॥